Yogi Dwadash Jyotir Ling Stotram upgrade the readers and reciters spiritual development


Our motive is to spread religious sentiments in the society and lessen the jealousy and enhance universal brother hood among people. I am a crusader against growing corruption in the system.

A Jyotirlinga or Jyotirlingam, is a devotional representation of the Hindu god Shiva. The word is a Sanskrit compound of jyotis 'radiance' and linga. There are twelve traditional Jyotirlinga shrines in India.
The twelve jyotirlingas are:
Somnath in Gir Somnath, Gujarat
Mallikarjuna in Srisailam, Andhra Pradesh
Mahakaleswar in Ujjain, Madhya Pradesh
Omkareshwar in Khandwa, Madhya Pradesh
Kedarnath in Rudraprayag, Uttarakhand
Bhimashankar in Pune, Maharashtra
Vishwanath in Varanasi, Uttar Pradesh
Trimbakeshwar in Nashik, Maharashtra
Baidyanath in Deoghar, Jharkhand
Nageshvara Jyotirlinga in Dwarka, Gujarat
Ramanathaswamy in Rameswaram, Tamil Nadu
Grishneshwar in Aurangabad, Maharashtra

सम्पूर्ण स्तोत्रम्
सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।
भक्तप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥ 1 ॥

श्रीशैलशृङ्गे विविधप्रसङ्गे शेषाद्रिशृङ्गेऽपि सदा वसन्तम् ।
तमर्जुनं मल्लिकपूर्वमेनं नमामि संसारसमुद्रसेतुम् ॥ 2 ॥

अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।
अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥ 3 ॥

कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।
सदैव मान्धातृपुरे वसन्तं ओङ्कारमीशं शिवमेकमीडे ॥ 4 ॥

पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसं तं गिरिजासमेतम् ।
सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ 5 ॥

यं डाकिनिशाकिनिकासमाजे निषेव्यमाणं पिशिताशनैश्च ।
सदैव भीमादिपदप्रसिद्धं तं शङ्करं भक्तहितं नमामि ॥ 6 ॥

श्रीताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसङ्ख्यैः ।
श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि ॥ 7 ॥

याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः ।
सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ 8 ॥

सानन्दमानन्दवने वसन्तं आनन्दकन्दं हतपापबृन्दम् ।
वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ 9 ॥

सह्याद्रिशीर्षे विमले वसन्तं गोदावरितीरपवित्रदेशे ।
यद्दर्शनात् पातकं पाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे ॥ 10 ॥

महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः ।
सुरासुरैर्यक्ष महोरगाढ्यैः केदारमीशं शिवमेकमीडे ॥ 11 ॥

इलापुरे रम्यविशालकेऽस्मिन् समुल्लसन्तं च जगद्वरेण्यम् ।
वन्दे महोदारतरस्वभावं घृष्णेश्वराख्यं शरणं प्रपद्ये ॥ 12 ॥

ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण ।
स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निजं भजेच्च ॥


Yogi

An anti-corruption crusader. Motive to build a strong society based on the principle of universal brotherhood. Human rights defender and RTI activist. Working for the betterment of societies and as an anti-corruption crusader for more than 25 years. Our sole motive is to raise the voices of weaker and downtrodden sections of the society and safeguard their human rights. Our motive is to promote the religion of universal brotherhood among the various castes communities of different religions. Man is great by his deeds and character.

2 Comments

Whatever comments you make, it is your responsibility to use facts. You may not make unwanted imputations against any body which may be baseless otherwise commentator itself will be responsible for the derogatory remarks made against any body proved to be false at any appropriate forum.

  1. The twelve jyotirlingas are:Somnath in Gir Somnath, Gujarat
    Mallikarjuna in Srisailam, Andhra Pradesh Mahakaleswar in Ujjain, Madhya Pradesh Omkareshwar in Khandwa, Madhya Pradesh Kedarnath in Rudraprayag, Uttarakhand Bhimashankar in Pune, Maharashtra
    Vishwanath in Varanasi, Uttar Pradesh Trimbakeshwar in Nashik, Maharashtra Baidyanath in Deoghar, Jharkhand Nageshvara Jyotirlinga in Dwarka, Gujarat Ramanathaswamy in Rameswaram, Tamil Nadu
    Grishneshwar in Aurangabad, Maharashtra

    ReplyDelete
  2. Lord Shiva is the god of gods so one should worship him to get success in the life and never miss his worship.

    ReplyDelete
Previous Post Next Post